सुबन्तावली महाप्रतीहार

Roma

पुमान्एकद्विबहु
प्रथमामहाप्रतीहारः महाप्रतीहारौ महाप्रतीहाराः
सम्बोधनम्महाप्रतीहार महाप्रतीहारौ महाप्रतीहाराः
द्वितीयामहाप्रतीहारम् महाप्रतीहारौ महाप्रतीहारान्
तृतीयामहाप्रतीहारेण महाप्रतीहाराभ्याम् महाप्रतीहारैः महाप्रतीहारेभिः
चतुर्थीमहाप्रतीहाराय महाप्रतीहाराभ्याम् महाप्रतीहारेभ्यः
पञ्चमीमहाप्रतीहारात् महाप्रतीहाराभ्याम् महाप्रतीहारेभ्यः
षष्ठीमहाप्रतीहारस्य महाप्रतीहारयोः महाप्रतीहाराणाम्
सप्तमीमहाप्रतीहारे महाप्रतीहारयोः महाप्रतीहारेषु

समास महाप्रतीहार

अव्यय ॰महाप्रतीहारम् ॰महाप्रतीहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria