Declension table of mahāprasthānika

Deva

MasculineSingularDualPlural
Nominativemahāprasthānikaḥ mahāprasthānikau mahāprasthānikāḥ
Vocativemahāprasthānika mahāprasthānikau mahāprasthānikāḥ
Accusativemahāprasthānikam mahāprasthānikau mahāprasthānikān
Instrumentalmahāprasthānikena mahāprasthānikābhyām mahāprasthānikaiḥ mahāprasthānikebhiḥ
Dativemahāprasthānikāya mahāprasthānikābhyām mahāprasthānikebhyaḥ
Ablativemahāprasthānikāt mahāprasthānikābhyām mahāprasthānikebhyaḥ
Genitivemahāprasthānikasya mahāprasthānikayoḥ mahāprasthānikānām
Locativemahāprasthānike mahāprasthānikayoḥ mahāprasthānikeṣu

Compound mahāprasthānika -

Adverb -mahāprasthānikam -mahāprasthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria