Declension table of mahāprakāśa

Deva

MasculineSingularDualPlural
Nominativemahāprakāśaḥ mahāprakāśau mahāprakāśāḥ
Vocativemahāprakāśa mahāprakāśau mahāprakāśāḥ
Accusativemahāprakāśam mahāprakāśau mahāprakāśān
Instrumentalmahāprakāśena mahāprakāśābhyām mahāprakāśaiḥ mahāprakāśebhiḥ
Dativemahāprakāśāya mahāprakāśābhyām mahāprakāśebhyaḥ
Ablativemahāprakāśāt mahāprakāśābhyām mahāprakāśebhyaḥ
Genitivemahāprakāśasya mahāprakāśayoḥ mahāprakāśānām
Locativemahāprakāśe mahāprakāśayoḥ mahāprakāśeṣu

Compound mahāprakāśa -

Adverb -mahāprakāśam -mahāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria