Declension table of mahāprajñāpāramitāśāstra

Deva

NeuterSingularDualPlural
Nominativemahāprajñāpāramitāśāstram mahāprajñāpāramitāśāstre mahāprajñāpāramitāśāstrāṇi
Vocativemahāprajñāpāramitāśāstra mahāprajñāpāramitāśāstre mahāprajñāpāramitāśāstrāṇi
Accusativemahāprajñāpāramitāśāstram mahāprajñāpāramitāśāstre mahāprajñāpāramitāśāstrāṇi
Instrumentalmahāprajñāpāramitāśāstreṇa mahāprajñāpāramitāśāstrābhyām mahāprajñāpāramitāśāstraiḥ
Dativemahāprajñāpāramitāśāstrāya mahāprajñāpāramitāśāstrābhyām mahāprajñāpāramitāśāstrebhyaḥ
Ablativemahāprajñāpāramitāśāstrāt mahāprajñāpāramitāśāstrābhyām mahāprajñāpāramitāśāstrebhyaḥ
Genitivemahāprajñāpāramitāśāstrasya mahāprajñāpāramitāśāstrayoḥ mahāprajñāpāramitāśāstrāṇām
Locativemahāprajñāpāramitāśāstre mahāprajñāpāramitāśāstrayoḥ mahāprajñāpāramitāśāstreṣu

Compound mahāprajñāpāramitāśāstra -

Adverb -mahāprajñāpāramitāśāstram -mahāprajñāpāramitāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria