Declension table of ?mahāprabhāsa

Deva

NeuterSingularDualPlural
Nominativemahāprabhāsam mahāprabhāse mahāprabhāsāni
Vocativemahāprabhāsa mahāprabhāse mahāprabhāsāni
Accusativemahāprabhāsam mahāprabhāse mahāprabhāsāni
Instrumentalmahāprabhāsena mahāprabhāsābhyām mahāprabhāsaiḥ
Dativemahāprabhāsāya mahāprabhāsābhyām mahāprabhāsebhyaḥ
Ablativemahāprabhāsāt mahāprabhāsābhyām mahāprabhāsebhyaḥ
Genitivemahāprabhāsasya mahāprabhāsayoḥ mahāprabhāsānām
Locativemahāprabhāse mahāprabhāsayoḥ mahāprabhāseṣu

Compound mahāprabhāsa -

Adverb -mahāprabhāsam -mahāprabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria