सुबन्तावली ?महाप्रास्थानिक

Roma

पुमान्एकद्विबहु
प्रथमामहाप्रास्थानिकः महाप्रास्थानिकौ महाप्रास्थानिकाः
सम्बोधनम्महाप्रास्थानिक महाप्रास्थानिकौ महाप्रास्थानिकाः
द्वितीयामहाप्रास्थानिकम् महाप्रास्थानिकौ महाप्रास्थानिकान्
तृतीयामहाप्रास्थानिकेन महाप्रास्थानिकाभ्याम् महाप्रास्थानिकैः महाप्रास्थानिकेभिः
चतुर्थीमहाप्रास्थानिकाय महाप्रास्थानिकाभ्याम् महाप्रास्थानिकेभ्यः
पञ्चमीमहाप्रास्थानिकात् महाप्रास्थानिकाभ्याम् महाप्रास्थानिकेभ्यः
षष्ठीमहाप्रास्थानिकस्य महाप्रास्थानिकयोः महाप्रास्थानिकानाम्
सप्तमीमहाप्रास्थानिके महाप्रास्थानिकयोः महाप्रास्थानिकेषु

समास महाप्रास्थानिक

अव्यय ॰महाप्रास्थानिकम् ॰महाप्रास्थानिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria