सुबन्तावली ?महापवित्रेष्टि

Roma

स्त्रीएकद्विबहु
प्रथमामहापवित्रेष्टिः महापवित्रेष्टी महापवित्रेष्टयः
सम्बोधनम्महापवित्रेष्टे महापवित्रेष्टी महापवित्रेष्टयः
द्वितीयामहापवित्रेष्टिम् महापवित्रेष्टी महापवित्रेष्टीः
तृतीयामहापवित्रेष्ट्या महापवित्रेष्टिभ्याम् महापवित्रेष्टिभिः
चतुर्थीमहापवित्रेष्ट्यै महापवित्रेष्टये महापवित्रेष्टिभ्याम् महापवित्रेष्टिभ्यः
पञ्चमीमहापवित्रेष्ट्याः महापवित्रेष्टेः महापवित्रेष्टिभ्याम् महापवित्रेष्टिभ्यः
षष्ठीमहापवित्रेष्ट्याः महापवित्रेष्टेः महापवित्रेष्ट्योः महापवित्रेष्टीनाम्
सप्तमीमहापवित्रेष्ट्याम् महापवित्रेष्टौ महापवित्रेष्ट्योः महापवित्रेष्टिषु

समास महापवित्रेष्टि

अव्यय ॰महापवित्रेष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria