Declension table of mahāparīkṣā

Deva

FeminineSingularDualPlural
Nominativemahāparīkṣā mahāparīkṣe mahāparīkṣāḥ
Vocativemahāparīkṣe mahāparīkṣe mahāparīkṣāḥ
Accusativemahāparīkṣām mahāparīkṣe mahāparīkṣāḥ
Instrumentalmahāparīkṣayā mahāparīkṣābhyām mahāparīkṣābhiḥ
Dativemahāparīkṣāyai mahāparīkṣābhyām mahāparīkṣābhyaḥ
Ablativemahāparīkṣāyāḥ mahāparīkṣābhyām mahāparīkṣābhyaḥ
Genitivemahāparīkṣāyāḥ mahāparīkṣayoḥ mahāparīkṣāṇām
Locativemahāparīkṣāyām mahāparīkṣayoḥ mahāparīkṣāsu

Adverb -mahāparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria