सुबन्तावली ?महापद्यषट्क

Roma

नपुंसकम्एकद्विबहु
प्रथमामहापद्यषट्कम् महापद्यषट्के महापद्यषट्कानि
सम्बोधनम्महापद्यषट्क महापद्यषट्के महापद्यषट्कानि
द्वितीयामहापद्यषट्कम् महापद्यषट्के महापद्यषट्कानि
तृतीयामहापद्यषट्केन महापद्यषट्काभ्याम् महापद्यषट्कैः
चतुर्थीमहापद्यषट्काय महापद्यषट्काभ्याम् महापद्यषट्केभ्यः
पञ्चमीमहापद्यषट्कात् महापद्यषट्काभ्याम् महापद्यषट्केभ्यः
षष्ठीमहापद्यषट्कस्य महापद्यषट्कयोः महापद्यषट्कानाम्
सप्तमीमहापद्यषट्के महापद्यषट्कयोः महापद्यषट्केषु

समास महापद्यषट्क

अव्यय ॰महापद्यषट्कम् ॰महापद्यषट्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria