सुबन्तावली ?महापदपङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमामहापदपङ्क्तिः महापदपङ्क्ती महापदपङ्क्तयः
सम्बोधनम्महापदपङ्क्ते महापदपङ्क्ती महापदपङ्क्तयः
द्वितीयामहापदपङ्क्तिम् महापदपङ्क्ती महापदपङ्क्तीः
तृतीयामहापदपङ्क्त्या महापदपङ्क्तिभ्याम् महापदपङ्क्तिभिः
चतुर्थीमहापदपङ्क्त्यै महापदपङ्क्तये महापदपङ्क्तिभ्याम् महापदपङ्क्तिभ्यः
पञ्चमीमहापदपङ्क्त्याः महापदपङ्क्तेः महापदपङ्क्तिभ्याम् महापदपङ्क्तिभ्यः
षष्ठीमहापदपङ्क्त्याः महापदपङ्क्तेः महापदपङ्क्त्योः महापदपङ्क्तीनाम्
सप्तमीमहापदपङ्क्त्याम् महापदपङ्क्तौ महापदपङ्क्त्योः महापदपङ्क्तिषु

समास महापदपङ्क्ति

अव्यय ॰महापदपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria