Declension table of mahāpātakin

Deva

NeuterSingularDualPlural
Nominativemahāpātaki mahāpātakinī mahāpātakīni
Vocativemahāpātakin mahāpātaki mahāpātakinī mahāpātakīni
Accusativemahāpātaki mahāpātakinī mahāpātakīni
Instrumentalmahāpātakinā mahāpātakibhyām mahāpātakibhiḥ
Dativemahāpātakine mahāpātakibhyām mahāpātakibhyaḥ
Ablativemahāpātakinaḥ mahāpātakibhyām mahāpātakibhyaḥ
Genitivemahāpātakinaḥ mahāpātakinoḥ mahāpātakinām
Locativemahāpātakini mahāpātakinoḥ mahāpātakiṣu

Compound mahāpātaki -

Adverb -mahāpātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria