Declension table of mahāpātakin

Deva

MasculineSingularDualPlural
Nominativemahāpātakī mahāpātakinau mahāpātakinaḥ
Vocativemahāpātakin mahāpātakinau mahāpātakinaḥ
Accusativemahāpātakinam mahāpātakinau mahāpātakinaḥ
Instrumentalmahāpātakinā mahāpātakibhyām mahāpātakibhiḥ
Dativemahāpātakine mahāpātakibhyām mahāpātakibhyaḥ
Ablativemahāpātakinaḥ mahāpātakibhyām mahāpātakibhyaḥ
Genitivemahāpātakinaḥ mahāpātakinoḥ mahāpātakinām
Locativemahāpātakini mahāpātakinoḥ mahāpātakiṣu

Compound mahāpātaki -

Adverb -mahāpātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria