Declension table of mahānuśāsana

Deva

NeuterSingularDualPlural
Nominativemahānuśāsanam mahānuśāsane mahānuśāsanāni
Vocativemahānuśāsana mahānuśāsane mahānuśāsanāni
Accusativemahānuśāsanam mahānuśāsane mahānuśāsanāni
Instrumentalmahānuśāsanena mahānuśāsanābhyām mahānuśāsanaiḥ
Dativemahānuśāsanāya mahānuśāsanābhyām mahānuśāsanebhyaḥ
Ablativemahānuśāsanāt mahānuśāsanābhyām mahānuśāsanebhyaḥ
Genitivemahānuśāsanasya mahānuśāsanayoḥ mahānuśāsanānām
Locativemahānuśāsane mahānuśāsanayoḥ mahānuśāsaneṣu

Compound mahānuśāsana -

Adverb -mahānuśāsanam -mahānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria