Declension table of mahānubhāva

Deva

NeuterSingularDualPlural
Nominativemahānubhāvam mahānubhāve mahānubhāvāni
Vocativemahānubhāva mahānubhāve mahānubhāvāni
Accusativemahānubhāvam mahānubhāve mahānubhāvāni
Instrumentalmahānubhāvena mahānubhāvābhyām mahānubhāvaiḥ
Dativemahānubhāvāya mahānubhāvābhyām mahānubhāvebhyaḥ
Ablativemahānubhāvāt mahānubhāvābhyām mahānubhāvebhyaḥ
Genitivemahānubhāvasya mahānubhāvayoḥ mahānubhāvānām
Locativemahānubhāve mahānubhāvayoḥ mahānubhāveṣu

Compound mahānubhāva -

Adverb -mahānubhāvam -mahānubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria