Declension table of mahānubhāva

Deva

MasculineSingularDualPlural
Nominativemahānubhāvaḥ mahānubhāvau mahānubhāvāḥ
Vocativemahānubhāva mahānubhāvau mahānubhāvāḥ
Accusativemahānubhāvam mahānubhāvau mahānubhāvān
Instrumentalmahānubhāvena mahānubhāvābhyām mahānubhāvaiḥ mahānubhāvebhiḥ
Dativemahānubhāvāya mahānubhāvābhyām mahānubhāvebhyaḥ
Ablativemahānubhāvāt mahānubhāvābhyām mahānubhāvebhyaḥ
Genitivemahānubhāvasya mahānubhāvayoḥ mahānubhāvānām
Locativemahānubhāve mahānubhāvayoḥ mahānubhāveṣu

Compound mahānubhāva -

Adverb -mahānubhāvam -mahānubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria