सुबन्तावली ?महानिधिकुमार

Roma

पुमान्एकद्विबहु
प्रथमामहानिधिकुमारः महानिधिकुमारौ महानिधिकुमाराः
सम्बोधनम्महानिधिकुमार महानिधिकुमारौ महानिधिकुमाराः
द्वितीयामहानिधिकुमारम् महानिधिकुमारौ महानिधिकुमारान्
तृतीयामहानिधिकुमारेण महानिधिकुमाराभ्याम् महानिधिकुमारैः महानिधिकुमारेभिः
चतुर्थीमहानिधिकुमाराय महानिधिकुमाराभ्याम् महानिधिकुमारेभ्यः
पञ्चमीमहानिधिकुमारात् महानिधिकुमाराभ्याम् महानिधिकुमारेभ्यः
षष्ठीमहानिधिकुमारस्य महानिधिकुमारयोः महानिधिकुमाराणाम्
सप्तमीमहानिधिकुमारे महानिधिकुमारयोः महानिधिकुमारेषु

समास महानिधिकुमार

अव्यय ॰महानिधिकुमारम् ॰महानिधिकुमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria