Declension table of mahānagara

Deva

NeuterSingularDualPlural
Nominativemahānagaram mahānagare mahānagarāṇi
Vocativemahānagara mahānagare mahānagarāṇi
Accusativemahānagaram mahānagare mahānagarāṇi
Instrumentalmahānagareṇa mahānagarābhyām mahānagaraiḥ
Dativemahānagarāya mahānagarābhyām mahānagarebhyaḥ
Ablativemahānagarāt mahānagarābhyām mahānagarebhyaḥ
Genitivemahānagarasya mahānagarayoḥ mahānagarāṇām
Locativemahānagare mahānagarayoḥ mahānagareṣu

Compound mahānagara -

Adverb -mahānagaram -mahānagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria