Declension table of mahānārāyaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativemahānārāyaṇopaniṣat mahānārāyaṇopaniṣadau mahānārāyaṇopaniṣadaḥ
Vocativemahānārāyaṇopaniṣat mahānārāyaṇopaniṣadau mahānārāyaṇopaniṣadaḥ
Accusativemahānārāyaṇopaniṣadam mahānārāyaṇopaniṣadau mahānārāyaṇopaniṣadaḥ
Instrumentalmahānārāyaṇopaniṣadā mahānārāyaṇopaniṣadbhyām mahānārāyaṇopaniṣadbhiḥ
Dativemahānārāyaṇopaniṣade mahānārāyaṇopaniṣadbhyām mahānārāyaṇopaniṣadbhyaḥ
Ablativemahānārāyaṇopaniṣadaḥ mahānārāyaṇopaniṣadbhyām mahānārāyaṇopaniṣadbhyaḥ
Genitivemahānārāyaṇopaniṣadaḥ mahānārāyaṇopaniṣadoḥ mahānārāyaṇopaniṣadām
Locativemahānārāyaṇopaniṣadi mahānārāyaṇopaniṣadoḥ mahānārāyaṇopaniṣatsu

Compound mahānārāyaṇopaniṣat -

Adverb -mahānārāyaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria