सुबन्तावली ?महामुचिलिन्द

Roma

पुमान्एकद्विबहु
प्रथमामहामुचिलिन्दः महामुचिलिन्दौ महामुचिलिन्दाः
सम्बोधनम्महामुचिलिन्द महामुचिलिन्दौ महामुचिलिन्दाः
द्वितीयामहामुचिलिन्दम् महामुचिलिन्दौ महामुचिलिन्दान्
तृतीयामहामुचिलिन्देन महामुचिलिन्दाभ्याम् महामुचिलिन्दैः महामुचिलिन्देभिः
चतुर्थीमहामुचिलिन्दाय महामुचिलिन्दाभ्याम् महामुचिलिन्देभ्यः
पञ्चमीमहामुचिलिन्दात् महामुचिलिन्दाभ्याम् महामुचिलिन्देभ्यः
षष्ठीमहामुचिलिन्दस्य महामुचिलिन्दयोः महामुचिलिन्दानाम्
सप्तमीमहामुचिलिन्दे महामुचिलिन्दयोः महामुचिलिन्देषु

समास महामुचिलिन्द

अव्यय ॰महामुचिलिन्दम् ॰महामुचिलिन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria