सुबन्तावली ?महामेघौघनिर्घोषा

Roma

स्त्रीएकद्विबहु
प्रथमामहामेघौघनिर्घोषा महामेघौघनिर्घोषे महामेघौघनिर्घोषाः
सम्बोधनम्महामेघौघनिर्घोषे महामेघौघनिर्घोषे महामेघौघनिर्घोषाः
द्वितीयामहामेघौघनिर्घोषाम् महामेघौघनिर्घोषे महामेघौघनिर्घोषाः
तृतीयामहामेघौघनिर्घोषया महामेघौघनिर्घोषाभ्याम् महामेघौघनिर्घोषाभिः
चतुर्थीमहामेघौघनिर्घोषायै महामेघौघनिर्घोषाभ्याम् महामेघौघनिर्घोषाभ्यः
पञ्चमीमहामेघौघनिर्घोषायाः महामेघौघनिर्घोषाभ्याम् महामेघौघनिर्घोषाभ्यः
षष्ठीमहामेघौघनिर्घोषायाः महामेघौघनिर्घोषयोः महामेघौघनिर्घोषाणाम्
सप्तमीमहामेघौघनिर्घोषायाम् महामेघौघनिर्घोषयोः महामेघौघनिर्घोषासु

अव्यय ॰महामेघौघनिर्घोषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria