Declension table of mahāmāyātantra

Deva

NeuterSingularDualPlural
Nominativemahāmāyātantram mahāmāyātantre mahāmāyātantrāṇi
Vocativemahāmāyātantra mahāmāyātantre mahāmāyātantrāṇi
Accusativemahāmāyātantram mahāmāyātantre mahāmāyātantrāṇi
Instrumentalmahāmāyātantreṇa mahāmāyātantrābhyām mahāmāyātantraiḥ
Dativemahāmāyātantrāya mahāmāyātantrābhyām mahāmāyātantrebhyaḥ
Ablativemahāmāyātantrāt mahāmāyātantrābhyām mahāmāyātantrebhyaḥ
Genitivemahāmāyātantrasya mahāmāyātantrayoḥ mahāmāyātantrāṇām
Locativemahāmāyātantre mahāmāyātantrayoḥ mahāmāyātantreṣu

Compound mahāmāyātantra -

Adverb -mahāmāyātantram -mahāmāyātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria