Declension table of mahāmāheśvara

Deva

MasculineSingularDualPlural
Nominativemahāmāheśvaraḥ mahāmāheśvarau mahāmāheśvarāḥ
Vocativemahāmāheśvara mahāmāheśvarau mahāmāheśvarāḥ
Accusativemahāmāheśvaram mahāmāheśvarau mahāmāheśvarān
Instrumentalmahāmāheśvareṇa mahāmāheśvarābhyām mahāmāheśvaraiḥ mahāmāheśvarebhiḥ
Dativemahāmāheśvarāya mahāmāheśvarābhyām mahāmāheśvarebhyaḥ
Ablativemahāmāheśvarāt mahāmāheśvarābhyām mahāmāheśvarebhyaḥ
Genitivemahāmāheśvarasya mahāmāheśvarayoḥ mahāmāheśvarāṇām
Locativemahāmāheśvare mahāmāheśvarayoḥ mahāmāheśvareṣu

Compound mahāmāheśvara -

Adverb -mahāmāheśvaram -mahāmāheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria