सुबन्तावली ?महामृत्युञ्जयकल्प

Roma

पुमान्एकद्विबहु
प्रथमामहामृत्युञ्जयकल्पः महामृत्युञ्जयकल्पौ महामृत्युञ्जयकल्पाः
सम्बोधनम्महामृत्युञ्जयकल्प महामृत्युञ्जयकल्पौ महामृत्युञ्जयकल्पाः
द्वितीयामहामृत्युञ्जयकल्पम् महामृत्युञ्जयकल्पौ महामृत्युञ्जयकल्पान्
तृतीयामहामृत्युञ्जयकल्पेन महामृत्युञ्जयकल्पाभ्याम् महामृत्युञ्जयकल्पैः महामृत्युञ्जयकल्पेभिः
चतुर्थीमहामृत्युञ्जयकल्पाय महामृत्युञ्जयकल्पाभ्याम् महामृत्युञ्जयकल्पेभ्यः
पञ्चमीमहामृत्युञ्जयकल्पात् महामृत्युञ्जयकल्पाभ्याम् महामृत्युञ्जयकल्पेभ्यः
षष्ठीमहामृत्युञ्जयकल्पस्य महामृत्युञ्जयकल्पयोः महामृत्युञ्जयकल्पानाम्
सप्तमीमहामृत्युञ्जयकल्पे महामृत्युञ्जयकल्पयोः महामृत्युञ्जयकल्पेषु

समास महामृत्युञ्जयकल्प

अव्यय ॰महामृत्युञ्जयकल्पम् ॰महामृत्युञ्जयकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria