Declension table of mahālakṣmīdīpadānavidhi

Deva

MasculineSingularDualPlural
Nominativemahālakṣmīdīpadānavidhiḥ mahālakṣmīdīpadānavidhī mahālakṣmīdīpadānavidhayaḥ
Vocativemahālakṣmīdīpadānavidhe mahālakṣmīdīpadānavidhī mahālakṣmīdīpadānavidhayaḥ
Accusativemahālakṣmīdīpadānavidhim mahālakṣmīdīpadānavidhī mahālakṣmīdīpadānavidhīn
Instrumentalmahālakṣmīdīpadānavidhinā mahālakṣmīdīpadānavidhibhyām mahālakṣmīdīpadānavidhibhiḥ
Dativemahālakṣmīdīpadānavidhaye mahālakṣmīdīpadānavidhibhyām mahālakṣmīdīpadānavidhibhyaḥ
Ablativemahālakṣmīdīpadānavidheḥ mahālakṣmīdīpadānavidhibhyām mahālakṣmīdīpadānavidhibhyaḥ
Genitivemahālakṣmīdīpadānavidheḥ mahālakṣmīdīpadānavidhyoḥ mahālakṣmīdīpadānavidhīnām
Locativemahālakṣmīdīpadānavidhau mahālakṣmīdīpadānavidhyoḥ mahālakṣmīdīpadānavidhiṣu

Compound mahālakṣmīdīpadānavidhi -

Adverb -mahālakṣmīdīpadānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria