Declension table of mahākūṭeśvara

Deva

MasculineSingularDualPlural
Nominativemahākūṭeśvaraḥ mahākūṭeśvarau mahākūṭeśvarāḥ
Vocativemahākūṭeśvara mahākūṭeśvarau mahākūṭeśvarāḥ
Accusativemahākūṭeśvaram mahākūṭeśvarau mahākūṭeśvarān
Instrumentalmahākūṭeśvareṇa mahākūṭeśvarābhyām mahākūṭeśvaraiḥ mahākūṭeśvarebhiḥ
Dativemahākūṭeśvarāya mahākūṭeśvarābhyām mahākūṭeśvarebhyaḥ
Ablativemahākūṭeśvarāt mahākūṭeśvarābhyām mahākūṭeśvarebhyaḥ
Genitivemahākūṭeśvarasya mahākūṭeśvarayoḥ mahākūṭeśvarāṇām
Locativemahākūṭeśvare mahākūṭeśvarayoḥ mahākūṭeśvareṣu

Compound mahākūṭeśvara -

Adverb -mahākūṭeśvaram -mahākūṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria