Declension table of mahākaśyapa

Deva

MasculineSingularDualPlural
Nominativemahākaśyapaḥ mahākaśyapau mahākaśyapāḥ
Vocativemahākaśyapa mahākaśyapau mahākaśyapāḥ
Accusativemahākaśyapam mahākaśyapau mahākaśyapān
Instrumentalmahākaśyapena mahākaśyapābhyām mahākaśyapaiḥ mahākaśyapebhiḥ
Dativemahākaśyapāya mahākaśyapābhyām mahākaśyapebhyaḥ
Ablativemahākaśyapāt mahākaśyapābhyām mahākaśyapebhyaḥ
Genitivemahākaśyapasya mahākaśyapayoḥ mahākaśyapānām
Locativemahākaśyape mahākaśyapayoḥ mahākaśyapeṣu

Compound mahākaśyapa -

Adverb -mahākaśyapam -mahākaśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria