Declension table of mahākarmavibhaṅga

Deva

MasculineSingularDualPlural
Nominativemahākarmavibhaṅgaḥ mahākarmavibhaṅgau mahākarmavibhaṅgāḥ
Vocativemahākarmavibhaṅga mahākarmavibhaṅgau mahākarmavibhaṅgāḥ
Accusativemahākarmavibhaṅgam mahākarmavibhaṅgau mahākarmavibhaṅgān
Instrumentalmahākarmavibhaṅgeṇa mahākarmavibhaṅgābhyām mahākarmavibhaṅgaiḥ mahākarmavibhaṅgebhiḥ
Dativemahākarmavibhaṅgāya mahākarmavibhaṅgābhyām mahākarmavibhaṅgebhyaḥ
Ablativemahākarmavibhaṅgāt mahākarmavibhaṅgābhyām mahākarmavibhaṅgebhyaḥ
Genitivemahākarmavibhaṅgasya mahākarmavibhaṅgayoḥ mahākarmavibhaṅgāṇām
Locativemahākarmavibhaṅge mahākarmavibhaṅgayoḥ mahākarmavibhaṅgeṣu

Compound mahākarmavibhaṅga -

Adverb -mahākarmavibhaṅgam -mahākarmavibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria