सुबन्तावली ?महाकर्णिकार

Roma

पुमान्एकद्विबहु
प्रथमामहाकर्णिकारः महाकर्णिकारौ महाकर्णिकाराः
सम्बोधनम्महाकर्णिकार महाकर्णिकारौ महाकर्णिकाराः
द्वितीयामहाकर्णिकारम् महाकर्णिकारौ महाकर्णिकारान्
तृतीयामहाकर्णिकारेण महाकर्णिकाराभ्याम् महाकर्णिकारैः महाकर्णिकारेभिः
चतुर्थीमहाकर्णिकाराय महाकर्णिकाराभ्याम् महाकर्णिकारेभ्यः
पञ्चमीमहाकर्णिकारात् महाकर्णिकाराभ्याम् महाकर्णिकारेभ्यः
षष्ठीमहाकर्णिकारस्य महाकर्णिकारयोः महाकर्णिकाराणाम्
सप्तमीमहाकर्णिकारे महाकर्णिकारयोः महाकर्णिकारेषु

समास महाकर्णिकार

अव्यय ॰महाकर्णिकारम् ॰महाकर्णिकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria