Declension table of mahākalpa

Deva

MasculineSingularDualPlural
Nominativemahākalpaḥ mahākalpau mahākalpāḥ
Vocativemahākalpa mahākalpau mahākalpāḥ
Accusativemahākalpam mahākalpau mahākalpān
Instrumentalmahākalpena mahākalpābhyām mahākalpaiḥ
Dativemahākalpāya mahākalpābhyām mahākalpebhyaḥ
Ablativemahākalpāt mahākalpābhyām mahākalpebhyaḥ
Genitivemahākalpasya mahākalpayoḥ mahākalpānām
Locativemahākalpe mahākalpayoḥ mahākalpeṣu

Compound mahākalpa -

Adverb -mahākalpam -mahākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria