Declension table of mahākāleśvara

Deva

MasculineSingularDualPlural
Nominativemahākāleśvaraḥ mahākāleśvarau mahākāleśvarāḥ
Vocativemahākāleśvara mahākāleśvarau mahākāleśvarāḥ
Accusativemahākāleśvaram mahākāleśvarau mahākāleśvarān
Instrumentalmahākāleśvareṇa mahākāleśvarābhyām mahākāleśvaraiḥ mahākāleśvarebhiḥ
Dativemahākāleśvarāya mahākāleśvarābhyām mahākāleśvarebhyaḥ
Ablativemahākāleśvarāt mahākāleśvarābhyām mahākāleśvarebhyaḥ
Genitivemahākāleśvarasya mahākāleśvarayoḥ mahākāleśvarāṇām
Locativemahākāleśvare mahākāleśvarayoḥ mahākāleśvareṣu

Compound mahākāleśvara -

Adverb -mahākāleśvaram -mahākāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria