सुबन्तावली ?महाकालसंहिताकूट

Roma

पुमान्एकद्विबहु
प्रथमामहाकालसंहिताकूटः महाकालसंहिताकूटौ महाकालसंहिताकूटाः
सम्बोधनम्महाकालसंहिताकूट महाकालसंहिताकूटौ महाकालसंहिताकूटाः
द्वितीयामहाकालसंहिताकूटम् महाकालसंहिताकूटौ महाकालसंहिताकूटान्
तृतीयामहाकालसंहिताकूटेन महाकालसंहिताकूटाभ्याम् महाकालसंहिताकूटैः महाकालसंहिताकूटेभिः
चतुर्थीमहाकालसंहिताकूटाय महाकालसंहिताकूटाभ्याम् महाकालसंहिताकूटेभ्यः
पञ्चमीमहाकालसंहिताकूटात् महाकालसंहिताकूटाभ्याम् महाकालसंहिताकूटेभ्यः
षष्ठीमहाकालसंहिताकूटस्य महाकालसंहिताकूटयोः महाकालसंहिताकूटानाम्
सप्तमीमहाकालसंहिताकूटे महाकालसंहिताकूटयोः महाकालसंहिताकूटेषु

समास महाकालसंहिताकूट

अव्यय ॰महाकालसंहिताकूटम् ॰महाकालसंहिताकूटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria