Declension table of mahākālabhairavāṣṭaka

Deva

NeuterSingularDualPlural
Nominativemahākālabhairavāṣṭakam mahākālabhairavāṣṭake mahākālabhairavāṣṭakāni
Vocativemahākālabhairavāṣṭaka mahākālabhairavāṣṭake mahākālabhairavāṣṭakāni
Accusativemahākālabhairavāṣṭakam mahākālabhairavāṣṭake mahākālabhairavāṣṭakāni
Instrumentalmahākālabhairavāṣṭakena mahākālabhairavāṣṭakābhyām mahākālabhairavāṣṭakaiḥ
Dativemahākālabhairavāṣṭakāya mahākālabhairavāṣṭakābhyām mahākālabhairavāṣṭakebhyaḥ
Ablativemahākālabhairavāṣṭakāt mahākālabhairavāṣṭakābhyām mahākālabhairavāṣṭakebhyaḥ
Genitivemahākālabhairavāṣṭakasya mahākālabhairavāṣṭakayoḥ mahākālabhairavāṣṭakānām
Locativemahākālabhairavāṣṭake mahākālabhairavāṣṭakayoḥ mahākālabhairavāṣṭakeṣu

Compound mahākālabhairavāṣṭaka -

Adverb -mahākālabhairavāṣṭakam -mahākālabhairavāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria