Declension table of mahākṣapaṇaka

Deva

MasculineSingularDualPlural
Nominativemahākṣapaṇakaḥ mahākṣapaṇakau mahākṣapaṇakāḥ
Vocativemahākṣapaṇaka mahākṣapaṇakau mahākṣapaṇakāḥ
Accusativemahākṣapaṇakam mahākṣapaṇakau mahākṣapaṇakān
Instrumentalmahākṣapaṇakena mahākṣapaṇakābhyām mahākṣapaṇakaiḥ
Dativemahākṣapaṇakāya mahākṣapaṇakābhyām mahākṣapaṇakebhyaḥ
Ablativemahākṣapaṇakāt mahākṣapaṇakābhyām mahākṣapaṇakebhyaḥ
Genitivemahākṣapaṇakasya mahākṣapaṇakayoḥ mahākṣapaṇakānām
Locativemahākṣapaṇake mahākṣapaṇakayoḥ mahākṣapaṇakeṣu

Compound mahākṣapaṇaka -

Adverb -mahākṣapaṇakam -mahākṣapaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria