सुबन्तावली ?महाज्वराङ्कुश

Roma

पुमान्एकद्विबहु
प्रथमामहाज्वराङ्कुशः महाज्वराङ्कुशौ महाज्वराङ्कुशाः
सम्बोधनम्महाज्वराङ्कुश महाज्वराङ्कुशौ महाज्वराङ्कुशाः
द्वितीयामहाज्वराङ्कुशम् महाज्वराङ्कुशौ महाज्वराङ्कुशान्
तृतीयामहाज्वराङ्कुशेन महाज्वराङ्कुशाभ्याम् महाज्वराङ्कुशैः महाज्वराङ्कुशेभिः
चतुर्थीमहाज्वराङ्कुशाय महाज्वराङ्कुशाभ्याम् महाज्वराङ्कुशेभ्यः
पञ्चमीमहाज्वराङ्कुशात् महाज्वराङ्कुशाभ्याम् महाज्वराङ्कुशेभ्यः
षष्ठीमहाज्वराङ्कुशस्य महाज्वराङ्कुशयोः महाज्वराङ्कुशानाम्
सप्तमीमहाज्वराङ्कुशे महाज्वराङ्कुशयोः महाज्वराङ्कुशेषु

समास महाज्वराङ्कुश

अव्यय ॰महाज्वराङ्कुशम् ॰महाज्वराङ्कुशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria