Declension table of mahājanapada

Deva

MasculineSingularDualPlural
Nominativemahājanapadaḥ mahājanapadau mahājanapadāḥ
Vocativemahājanapada mahājanapadau mahājanapadāḥ
Accusativemahājanapadam mahājanapadau mahājanapadān
Instrumentalmahājanapadena mahājanapadābhyām mahājanapadaiḥ mahājanapadebhiḥ
Dativemahājanapadāya mahājanapadābhyām mahājanapadebhyaḥ
Ablativemahājanapadāt mahājanapadābhyām mahājanapadebhyaḥ
Genitivemahājanapadasya mahājanapadayoḥ mahājanapadānām
Locativemahājanapade mahājanapadayoḥ mahājanapadeṣu

Compound mahājanapada -

Adverb -mahājanapadam -mahājanapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria