Declension table of mahājaḍa

Deva

NeuterSingularDualPlural
Nominativemahājaḍam mahājaḍe mahājaḍāni
Vocativemahājaḍa mahājaḍe mahājaḍāni
Accusativemahājaḍam mahājaḍe mahājaḍāni
Instrumentalmahājaḍena mahājaḍābhyām mahājaḍaiḥ
Dativemahājaḍāya mahājaḍābhyām mahājaḍebhyaḥ
Ablativemahājaḍāt mahājaḍābhyām mahājaḍebhyaḥ
Genitivemahājaḍasya mahājaḍayoḥ mahājaḍānām
Locativemahājaḍe mahājaḍayoḥ mahājaḍeṣu

Compound mahājaḍa -

Adverb -mahājaḍam -mahājaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria