सुबन्तावली ?महाग्रन्थिक

Roma

पुमान्एकद्विबहु
प्रथमामहाग्रन्थिकः महाग्रन्थिकौ महाग्रन्थिकाः
सम्बोधनम्महाग्रन्थिक महाग्रन्थिकौ महाग्रन्थिकाः
द्वितीयामहाग्रन्थिकम् महाग्रन्थिकौ महाग्रन्थिकान्
तृतीयामहाग्रन्थिकेन महाग्रन्थिकाभ्याम् महाग्रन्थिकैः महाग्रन्थिकेभिः
चतुर्थीमहाग्रन्थिकाय महाग्रन्थिकाभ्याम् महाग्रन्थिकेभ्यः
पञ्चमीमहाग्रन्थिकात् महाग्रन्थिकाभ्याम् महाग्रन्थिकेभ्यः
षष्ठीमहाग्रन्थिकस्य महाग्रन्थिकयोः महाग्रन्थिकानाम्
सप्तमीमहाग्रन्थिके महाग्रन्थिकयोः महाग्रन्थिकेषु

समास महाग्रन्थिक

अव्यय ॰महाग्रन्थिकम् ॰महाग्रन्थिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria