सुबन्तावली ?महागस्त्यसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमामहागस्त्यसंहिता महागस्त्यसंहिते महागस्त्यसंहिताः
सम्बोधनम्महागस्त्यसंहिते महागस्त्यसंहिते महागस्त्यसंहिताः
द्वितीयामहागस्त्यसंहिताम् महागस्त्यसंहिते महागस्त्यसंहिताः
तृतीयामहागस्त्यसंहितया महागस्त्यसंहिताभ्याम् महागस्त्यसंहिताभिः
चतुर्थीमहागस्त्यसंहितायै महागस्त्यसंहिताभ्याम् महागस्त्यसंहिताभ्यः
पञ्चमीमहागस्त्यसंहितायाः महागस्त्यसंहिताभ्याम् महागस्त्यसंहिताभ्यः
षष्ठीमहागस्त्यसंहितायाः महागस्त्यसंहितयोः महागस्त्यसंहितानाम्
सप्तमीमहागस्त्यसंहितायाम् महागस्त्यसंहितयोः महागस्त्यसंहितासु

अव्यय ॰महागस्त्यसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria