सुबन्तावली ?महाद्वादशीविचार

Roma

पुमान्एकद्विबहु
प्रथमामहाद्वादशीविचारः महाद्वादशीविचारौ महाद्वादशीविचाराः
सम्बोधनम्महाद्वादशीविचार महाद्वादशीविचारौ महाद्वादशीविचाराः
द्वितीयामहाद्वादशीविचारम् महाद्वादशीविचारौ महाद्वादशीविचारान्
तृतीयामहाद्वादशीविचारेण महाद्वादशीविचाराभ्याम् महाद्वादशीविचारैः महाद्वादशीविचारेभिः
चतुर्थीमहाद्वादशीविचाराय महाद्वादशीविचाराभ्याम् महाद्वादशीविचारेभ्यः
पञ्चमीमहाद्वादशीविचारात् महाद्वादशीविचाराभ्याम् महाद्वादशीविचारेभ्यः
षष्ठीमहाद्वादशीविचारस्य महाद्वादशीविचारयोः महाद्वादशीविचाराणाम्
सप्तमीमहाद्वादशीविचारे महाद्वादशीविचारयोः महाद्वादशीविचारेषु

समास महाद्वादशीविचार

अव्यय ॰महाद्वादशीविचारम् ॰महाद्वादशीविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria