सुबन्तावली ?महाधवलपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमामहाधवलपुराणम् महाधवलपुराणे महाधवलपुराणानि
सम्बोधनम्महाधवलपुराण महाधवलपुराणे महाधवलपुराणानि
द्वितीयामहाधवलपुराणम् महाधवलपुराणे महाधवलपुराणानि
तृतीयामहाधवलपुराणेन महाधवलपुराणाभ्याम् महाधवलपुराणैः
चतुर्थीमहाधवलपुराणाय महाधवलपुराणाभ्याम् महाधवलपुराणेभ्यः
पञ्चमीमहाधवलपुराणात् महाधवलपुराणाभ्याम् महाधवलपुराणेभ्यः
षष्ठीमहाधवलपुराणस्य महाधवलपुराणयोः महाधवलपुराणानाम्
सप्तमीमहाधवलपुराणे महाधवलपुराणयोः महाधवलपुराणेषु

समास महाधवलपुराण

अव्यय ॰महाधवलपुराणम् ॰महाधवलपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria