Declension table of mahādhanika

Deva

NeuterSingularDualPlural
Nominativemahādhanikam mahādhanike mahādhanikāni
Vocativemahādhanika mahādhanike mahādhanikāni
Accusativemahādhanikam mahādhanike mahādhanikāni
Instrumentalmahādhanikena mahādhanikābhyām mahādhanikaiḥ
Dativemahādhanikāya mahādhanikābhyām mahādhanikebhyaḥ
Ablativemahādhanikāt mahādhanikābhyām mahādhanikebhyaḥ
Genitivemahādhanikasya mahādhanikayoḥ mahādhanikānām
Locativemahādhanike mahādhanikayoḥ mahādhanikeṣu

Compound mahādhanika -

Adverb -mahādhanikam -mahādhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria