Declension table of mahādhanika

Deva

MasculineSingularDualPlural
Nominativemahādhanikaḥ mahādhanikau mahādhanikāḥ
Vocativemahādhanika mahādhanikau mahādhanikāḥ
Accusativemahādhanikam mahādhanikau mahādhanikān
Instrumentalmahādhanikena mahādhanikābhyām mahādhanikaiḥ
Dativemahādhanikāya mahādhanikābhyām mahādhanikebhyaḥ
Ablativemahādhanikāt mahādhanikābhyām mahādhanikebhyaḥ
Genitivemahādhanikasya mahādhanikayoḥ mahādhanikānām
Locativemahādhanike mahādhanikayoḥ mahādhanikeṣu

Compound mahādhanika -

Adverb -mahādhanikam -mahādhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria