Declension table of ?mahādhanā

Deva

FeminineSingularDualPlural
Nominativemahādhanā mahādhane mahādhanāḥ
Vocativemahādhane mahādhane mahādhanāḥ
Accusativemahādhanām mahādhane mahādhanāḥ
Instrumentalmahādhanayā mahādhanābhyām mahādhanābhiḥ
Dativemahādhanāyai mahādhanābhyām mahādhanābhyaḥ
Ablativemahādhanāyāḥ mahādhanābhyām mahādhanābhyaḥ
Genitivemahādhanāyāḥ mahādhanayoḥ mahādhanānām
Locativemahādhanāyām mahādhanayoḥ mahādhanāsu

Adverb -mahādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria