Declension table of mahādhana

Deva

NeuterSingularDualPlural
Nominativemahādhanam mahādhane mahādhanāni
Vocativemahādhana mahādhane mahādhanāni
Accusativemahādhanam mahādhane mahādhanāni
Instrumentalmahādhanena mahādhanābhyām mahādhanaiḥ
Dativemahādhanāya mahādhanābhyām mahādhanebhyaḥ
Ablativemahādhanāt mahādhanābhyām mahādhanebhyaḥ
Genitivemahādhanasya mahādhanayoḥ mahādhanānām
Locativemahādhane mahādhanayoḥ mahādhaneṣu

Compound mahādhana -

Adverb -mahādhanam -mahādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria