Declension table of mahādhana

Deva

MasculineSingularDualPlural
Nominativemahādhanaḥ mahādhanau mahādhanāḥ
Vocativemahādhana mahādhanau mahādhanāḥ
Accusativemahādhanam mahādhanau mahādhanān
Instrumentalmahādhanena mahādhanābhyām mahādhanaiḥ mahādhanebhiḥ
Dativemahādhanāya mahādhanābhyām mahādhanebhyaḥ
Ablativemahādhanāt mahādhanābhyām mahādhanebhyaḥ
Genitivemahādhanasya mahādhanayoḥ mahādhanānām
Locativemahādhane mahādhanayoḥ mahādhaneṣu

Compound mahādhana -

Adverb -mahādhanam -mahādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria