सुबन्तावली ?महादेवतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमामहादेवतीर्थः महादेवतीर्थौ महादेवतीर्थाः
सम्बोधनम्महादेवतीर्थ महादेवतीर्थौ महादेवतीर्थाः
द्वितीयामहादेवतीर्थम् महादेवतीर्थौ महादेवतीर्थान्
तृतीयामहादेवतीर्थेन महादेवतीर्थाभ्याम् महादेवतीर्थैः महादेवतीर्थेभिः
चतुर्थीमहादेवतीर्थाय महादेवतीर्थाभ्याम् महादेवतीर्थेभ्यः
पञ्चमीमहादेवतीर्थात् महादेवतीर्थाभ्याम् महादेवतीर्थेभ्यः
षष्ठीमहादेवतीर्थस्य महादेवतीर्थयोः महादेवतीर्थानाम्
सप्तमीमहादेवतीर्थे महादेवतीर्थयोः महादेवतीर्थेषु

समास महादेवतीर्थ

अव्यय ॰महादेवतीर्थम् ॰महादेवतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria