सुबन्तावली ?महादेवसरस्वतीवेदान्तिन्

Roma

पुमान्एकद्विबहु
प्रथमामहादेवसरस्वतीवेदान्ती महादेवसरस्वतीवेदान्तिनौ महादेवसरस्वतीवेदान्तिनः
सम्बोधनम्महादेवसरस्वतीवेदान्तिन् महादेवसरस्वतीवेदान्तिनौ महादेवसरस्वतीवेदान्तिनः
द्वितीयामहादेवसरस्वतीवेदान्तिनम् महादेवसरस्वतीवेदान्तिनौ महादेवसरस्वतीवेदान्तिनः
तृतीयामहादेवसरस्वतीवेदान्तिना महादेवसरस्वतीवेदान्तिभ्याम् महादेवसरस्वतीवेदान्तिभिः
चतुर्थीमहादेवसरस्वतीवेदान्तिने महादेवसरस्वतीवेदान्तिभ्याम् महादेवसरस्वतीवेदान्तिभ्यः
पञ्चमीमहादेवसरस्वतीवेदान्तिनः महादेवसरस्वतीवेदान्तिभ्याम् महादेवसरस्वतीवेदान्तिभ्यः
षष्ठीमहादेवसरस्वतीवेदान्तिनः महादेवसरस्वतीवेदान्तिनोः महादेवसरस्वतीवेदान्तिनाम्
सप्तमीमहादेवसरस्वतीवेदान्तिनि महादेवसरस्वतीवेदान्तिनोः महादेवसरस्वतीवेदान्तिषु

समास महादेवसरस्वतीवेदान्ति

अव्यय ॰महादेवसरस्वतीवेदान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria