सुबन्तावली ?महादेवपण्डित

Roma

पुमान्एकद्विबहु
प्रथमामहादेवपण्डितः महादेवपण्डितौ महादेवपण्डिताः
सम्बोधनम्महादेवपण्डित महादेवपण्डितौ महादेवपण्डिताः
द्वितीयामहादेवपण्डितम् महादेवपण्डितौ महादेवपण्डितान्
तृतीयामहादेवपण्डितेन महादेवपण्डिताभ्याम् महादेवपण्डितैः महादेवपण्डितेभिः
चतुर्थीमहादेवपण्डिताय महादेवपण्डिताभ्याम् महादेवपण्डितेभ्यः
पञ्चमीमहादेवपण्डितात् महादेवपण्डिताभ्याम् महादेवपण्डितेभ्यः
षष्ठीमहादेवपण्डितस्य महादेवपण्डितयोः महादेवपण्डितानाम्
सप्तमीमहादेवपण्डिते महादेवपण्डितयोः महादेवपण्डितेषु

समास महादेवपण्डित

अव्यय ॰महादेवपण्डितम् ॰महादेवपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria