सुबन्तावली ?महादेवहारिवंश

Roma

पुमान्एकद्विबहु
प्रथमामहादेवहारिवंशः महादेवहारिवंशौ महादेवहारिवंशाः
सम्बोधनम्महादेवहारिवंश महादेवहारिवंशौ महादेवहारिवंशाः
द्वितीयामहादेवहारिवंशम् महादेवहारिवंशौ महादेवहारिवंशान्
तृतीयामहादेवहारिवंशेन महादेवहारिवंशाभ्याम् महादेवहारिवंशैः महादेवहारिवंशेभिः
चतुर्थीमहादेवहारिवंशाय महादेवहारिवंशाभ्याम् महादेवहारिवंशेभ्यः
पञ्चमीमहादेवहारिवंशात् महादेवहारिवंशाभ्याम् महादेवहारिवंशेभ्यः
षष्ठीमहादेवहारिवंशस्य महादेवहारिवंशयोः महादेवहारिवंशानाम्
सप्तमीमहादेवहारिवंशे महादेवहारिवंशयोः महादेवहारिवंशेषु

समास महादेवहारिवंश

अव्यय ॰महादेवहारिवंशम् ॰महादेवहारिवंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria