सुबन्तावली ?महादेवद्विवेदिन्

Roma

पुमान्एकद्विबहु
प्रथमामहादेवद्विवेदी महादेवद्विवेदिनौ महादेवद्विवेदिनः
सम्बोधनम्महादेवद्विवेदिन् महादेवद्विवेदिनौ महादेवद्विवेदिनः
द्वितीयामहादेवद्विवेदिनम् महादेवद्विवेदिनौ महादेवद्विवेदिनः
तृतीयामहादेवद्विवेदिना महादेवद्विवेदिभ्याम् महादेवद्विवेदिभिः
चतुर्थीमहादेवद्विवेदिने महादेवद्विवेदिभ्याम् महादेवद्विवेदिभ्यः
पञ्चमीमहादेवद्विवेदिनः महादेवद्विवेदिभ्याम् महादेवद्विवेदिभ्यः
षष्ठीमहादेवद्विवेदिनः महादेवद्विवेदिनोः महादेवद्विवेदिनाम्
सप्तमीमहादेवद्विवेदिनि महादेवद्विवेदिनोः महादेवद्विवेदिषु

समास महादेवद्विवेदि

अव्यय ॰महादेवद्विवेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria